Tṛtīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तृतीयः सर्गः

tṛtīyaḥ sargaḥ

dauhṛdaliṅgādhānam

athodayaṃ śākyamahīpatīnāmānandamālījanalocanānām|
āśvāsanaṃ sajjanamānasānāmādhatta sā dauhṛdaliṅgamāryā||1||

vivardhamānena ca madhyamena śyāmāyamānena ca cūcukena|
garbhodayo'bhūdalasekṣaṇāyāstasyāḥ sakhonāmanumānagamyaḥ||2||

mahāmunīnāmapi mānanīye garbhatvamātasthuṣi bodhisattve|
madhyastadīyo manaso'pi sūkṣmaḥ priyādiva sphītataro babhūva||3||

yathā yathā vṛddhimavāpa tasyā madhyaṃ mahiṣyā mahanīyamūrtteḥ|
tathā tathā vṛddhimavāpa gātramaputratāśokakṛśasya bharttuḥ||4||

stanadvayasyāgramabhūd vivarṇaṃ sākaṃ sapatnīvadanena tasyāḥ|
kiñcānanaṃ garbhabharālasāyāḥ kīrttyā samaṃ pāṇḍuramāsa bharttuḥ||5||

antargatasyādbhutavikramasya viśvatrayīvismayanīyamūrtte|
pratāpavahneriva dhūpajālaistasyāḥ stanaḥ śyāmamukho babhūva||6||

tasyāḥ stanadvandvamaninditāṅgyāḥ śyāmaṃ śikhāyāmavaśeṣapāṇḍu|
taṭābhighātāhitapaṅkamudrāmādhatta nāgādhipakumbhalakṣmīm||7||

vṛddhā vitenurvividhauṣadhībhiḥ putrasya rakṣāmudarasthitasya|
saiva smaropadravapīḍitānāṃ babhūva rakṣā bhuvanatrayāṇām||8||

puṇye muhūrte puṃruhūtalakṣmīḥ kulānurūpaṃ gurugarbhavatyāḥ|
yathākramaṃ puṃsavanādi kṛtyaṃ nirvartayāmāsa nṛpo mahiṣyāḥ||9||

prabhātaveleva sahasrabhānuṃ pradoṣalakṣmīriva śītaraśmim|
bhadre muhūrte nṛpadharmapatnī prāsūta putraṃ bhuvanaikanetram||10||

tatrāntare tāmarasairudārairudañcitairañcitapañcavarṇaiḥ|
sañchāditā tasya vihārahetoḥ kṛtopahāreva babhūva pṛthvī||11||

śākhāsu śākhāsu samudbhavadbhivicitrapatraiḥ śatapatrajātaiḥ|
cakāśire tasya vilokanāya sañjātanetrā iva śākhino'pi||12||

asmākamutpattirivātra bhūmau buddhāṅkurāṇāmapi durlabheti|
sandarśanāyeva śarīrabhājāṃ nālīkamāsīnnabhasaḥ sthale'pi||13||

asyopadeśādakhilo'pi satyaṃ nirvāṇamabhyeṣyati jīvalokaḥ|
kimasmadabhyujjvalanairatīva nirvāṇamīyurnirayāgnayo'pi||14||

mahātmanastasya mahīdhrapātagurūṇi pādākramaṇāni soḍhum|
apārayantīva bhṛśaṃ cakampe viśvambharā viślathaśailabandhā||15||

tālapramāṇāḥ sahasā dharitrīṃ bhittvā samuttasthurudapravāhāḥ||
puṇyātmanastasya namaskriyārthaṃ bhujaṅgalokā iva śeṣavaśyāḥ||16||

amuṣya sarvatra vitāyamānairākāśaṅgāsalilāvadātaiḥ|
yaśaḥpravāhairiva lipyamānā diśaḥ samastāḥ viśadībabhūvuḥ||17||

‘jātaḥ pṛthivyāmadhipo munīnām’ iti bruvāṇā iva viṣṭapānām|
maṅgalyaśaṅkhānakamardalādyavādyaprabhedāḥ svayameva reṇuḥ||18||

mahānubhāvasya mahābhiṣekasambhāvanāṃ kartumiva pravṛttāḥ|
vyatītya velāṃ sakalāḥ samudrāḥ pracelurabhyucchritavīcihasyāḥ||19||

cacāla meroracalābhidhānaṃ caskhāla sindhorlavaṇodavārtā|
ākhyā sravantītyagalatsravantyāsthireti bhūmerabhidhā vyaraṃsīt||20||

vavarṣa varṣāsamayaṃ vināpi valāhako vāridhidhīraghoṣaḥ|
āścaryakarmāṇi babhūvuritthaṃ jāte satāmagrasare kumāre||21||

āsphālitānekamṛdaṅgaghoṣavācālitāśāntadarīmukhāṇām|
ānandanṛttabhramighūrṇamānavasundharāndolitabhūdharāṇām||22||

anyonyasammardaviśīrṇahāramuktāvalītārakitasthalīnām|
prakṣiptapiṣṭātakapāṃsumuṣṭiśṛṅgāritāśeṣadigantarāṇām||23||

parasparākṣiptavibhūṣaṇānāṃ paryastacūḍāmaṇiśekharāṇām|
ekālayasyeva jagattrayāṇāṃ babhūva tajjanmamahotsavaśrīḥ||24||

pratyagragarbhacchavipāṭalena sutena mātā sutarāṃ cakāśe|
navyodayālohitavigraheṇa veleva bālena sudhākareṇa||25||

prataptacāmīkarabhāsvareṇa prasarpatā tasya śarīrabhāsā|
prasūtikāgarbhagṛhapradīpāḥ pratyūṣatārāpratimā babhūvuḥ||26||

atyadbhutāmātmajajanmavārtāṃ śrṛṇvan sa śuddhāntajanānnarendraḥ|
ānandamūrcchākulacittavṛttiḥ kartavyamūḍhaḥ stimito babhūva||27||

padārthametatpriyadānayogyamadṛṣṭavān sa triṣu viṣṭapeṣu|
sarvasvadānena tathāpi rājā sambhāvayāmāsa tamatyudāraḥ||28||

bhadre muhūrte sa patiḥ prajānāṃ dadarśa devyāḥ stimitāyatākṣaḥ|
kumāramutsaṅgatale śayānaṃ taṭe taṭinyā iva haṃsaśāvam||29||

aśrāntatṛṣṇena vilocanena mukhendumāsvādayataḥ svasūnoḥ|
āsīt pituḥ kaṇṭakitāṅgayaṣṭerānandabāṣpaprasaro nirodhaḥ||30||

stanandhayasyānanacandrabimbamamandasaundaryasudhānidhānam|
nipīya netrāñjalinā nitāntaṃ nṛpādhipo nirvṛtimāsasāda||31||

sa jātakarmādikamatyudāraṃ sūnoḥ samāpayya purohitena|
'siddhārtha' ityasya jagatpraśasyāmananyayogyāmakarodabhikhyām||32||

navāmbuvāhena nabhaḥsthalīva navyena tārāpatinā niśeva|
mṛgendraśāvena mahāṭavīva vibhūṣitā santatirāsa tena||33||

avyaktavarṇābhiramuṣya vāgbhiryathā nṛpaḥ prītamanā babhūva|
tathā na gānairapi gāyakānāṃ mahākavīnāmapi vāgvilāsaiḥ||34||

nisargasaurabhyanitāntahṛdyaṃ tasyānanaṃ tādṛśasaukumāryam|
babhūva sāmānyamayātayāmaṃ līlābjamantaḥpurasundarīṇām||35||

mano'bhirāmairmaṇikiṅkaṇīnāṃ māturmudaṃ māṃsalayanninādaiḥ|
ātmīyabimbānunayābhimānaścikrīḍa sūnurmaṇimedinīṣu||36||

ātanvatā pāṃsuvihāramāptairamātyaputraiḥ saha bālakena|
saṃgrāmabhūdhūliṣu bhāvinīṣu svairaṃ vihartuṃ vihiteva yogyā||37||

sa dhīramantaḥpurasiṃhaśāvaiḥ saṃkrīḍamānaḥ saha rājasūnuḥ|
atyadbhutasyātmaparākramasya śikṣāmivaiṣāṃ ciramanvatiṣṭhat||38||

anupravṛttānmaṇighaṇṭikānāmārāvaharṣād gṛharājahaṃsān|
tatāṭa pādena tadīyarājaśabdāsahiṣṇuḥ kila tān kumāraḥ||39||

nakhāṃkuśāghātavidhūtamūrdhā mukhāravaprasrutavṛṃhitaśrīḥ|
maṅgalyanirvṛttamadāmburekho bālo vitene madahastilīlām||40||

abhyullasaccampakadāmadīptirālokasambhāvitajīvalokaḥ|
sa dārako dīpa iva pradīptaḥ śokāndhakāraṃ vinināya pitroḥ||41||

kṛtopavītaṃ galitātibālyaṃ samastavidyāpariśīlanāya|
tamarpayāmāsa kumāravaryamācāryahasteṣu patiḥ pṛthivyāḥ||42||

sa deśikendrairupadiśyamānā vidyāḥ samastāḥ sakalāḥ kalāśca|
jagrāha medhāvitayā'cireṇa varṣāghano vārinidheravāpa||43||

ananyasāmānyadhiyaṃ kumāramāsādya vidyāḥ sutarāṃ virejuḥ|
śaratprasannaṃ gaganāvakāśaṃ tārādhipasyeva mayūkhamālāḥ||44||

nitāntamānandayatā prajānāṃ manāṃsi sadyo haratā tamāṃsi|
candrodayeneva mahāsamudraḥ śākyānvayastena samullalāsa||45||

prabheva bhānoḥ pratibheva sūreḥ śikheva dīpasya dayeva sādhoḥ|
jyotsneva candrasya sudheva sindhostasyoditā''sīnnavayauvanaśrīḥ||46||

āropya tāruṇyaviśeṣaśāṇaṃ rauṣāṇitānīva manobhavena|
aṅgānyabhivyañjitalakṣaṇāni vibhaktasandhīni babhūvurasya||47||

tasyāṃdhriyugmaṃ sahajābhirūpyaṃ rekhāsahasrārarathāṅgacihnam|
navyāni nālīkavanāni nūnaṃ nakhaprabhacandrikayā jahāsa||48||

valitrayālaṃkṛtidarśanīyavilagnabhāgo narapālasūnuḥ|
manthācalo vāsukibhogaveṣṭaḥ lekhollasanmadhya ivāluloke||49||

guṇaiḥ samastai saha rājasūnornitambabimvaḥ prathimānamāpa|
doṣairaśeṣaiḥ samameva tasya madhyapradeśaḥ kṛśatāmayāsīt||50||

nābhihradastasya narendrasūno romāvalīketananīlayaṣṭim|
nikhātukāmena manobhāvena nirvartito garta ivābabhāse||51||

śriyaḥ sarojāntaraduḥsthitāyā viśṛṅkhalaṃ dātumivāvakāśam|
puṇyātmanastasya bhujāntarāalaṃ babhūva vindhyādriśilāviśālam||52||

śūrasya tasya kṣitipālasūnorvṛkṣaḥkavāṭe sati vajrasāre|
cakruḥ kavāṭaṃ sadaneṣu sattvā vibhūṣaṇārthaṃ na tu rakṣaṇārtham||53||

bhujo bhujaṅgādhipabhogadīrghastasya prajāpālanapaṇḍitasya|
akṣepaṇīyaḥ pratibhūpatīnāṃ trailokyarakṣāparigho babhūva||54||

rekhābhiratyantaparisphuṭābhistatkandharā bandhurasanniveśā|
gāḍhādarāliṅgitakāntilakṣmīkeyūramudrābhirivāvababhāse||55||

mugdhasya tasyāsa mukhāmbujasya mahotpalasyāpi mahān viśeṣaḥ|
vāṇimalolāṃ vahati sma pūrvaṃ svabhāvalolāmitaratu lakṣmīm||56||

vāṇyā vareṇyasya mukhe vasantyā mañjīraśiñjānamivāsa sūktam|
nakhaprabheva smitacandrikā''sīnmuktākṣamāleva ca dantapaṃktiḥ||57||

tadānanāmbhoruhakāntilakṣmyāstadgaṇḍabhittirmaṇidarpaṇaśrīḥ|
tatkarṇapāśaśca vilāsaḍolā tadīkṣaṇaṃ vibhramadīrdhikā''sīt||58||

bhrūvallarī tasya manojñamūrttestārāṃśulīḍhobhayakoṭibhāgā|
kodaṇḍalīleva vijitya mārādātmīkṛtāropitabhṛṅgamauvī||59||

prasannamūrṇāvalayābhirāmaṃ jyotirmayaṃ tasya mukhārabindam|
bhūyiṣṭhamantargatacandralekhāṃ bālārkabimbaśriyamātatāna||60||

ūrṇābhirāmā narapālasūnorniṭālabhūmirnitarāṃ cakāśe|
vaprakriyābhagnanilīnadantidantāṃkurā meruśilātaṭīva||61||

vināṅgarāgeṇa vināṅgadena vināvataṃsena vinā srajā'piu|
āviṣkṛtāsecanakālamāsīdaṅgaḥ tadīyaṃ navayauvanena||62||

ānandayitrī hariṇekṣaṇānāmaduṣṭipūrvā puruṣāntareṣu|
nirvyājabhūṣā nikhilāṅgayaṣṭestasyoditāsīt samudāyaśobhā||63||

viśvambharāvalayadhāraṇayogyabāhoḥ
sūnornṛpaḥ surapatipratimasvabhāvaḥ|
māṇikyakumbhabharitairmaṇimantrapūtai-
stīrthaiścakāra yuvarājapadābhiṣekam||64||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye tṛtīyaḥ sargaḥ||